6 Site-I_Ayaka pillar C 1 year 6
J.Ph. Vogel - EI, XX, p 17, Āyaka-pillar C 1 (Additional passage);
K. Raghunath I.V. p. 76 (No 6)
The inscription is engraved on an Ayaka pillar found on the west side of the
Mahachaitya
at Nagarjunakonda.
TEXT (Vogel).
(l. 1) Sidhaė namo bhagavato devarāja-sakatasa saėma-saėbudhasa
dhātuvara-parčgahitasa
(l. 2) mahāchetiye mahārājasa Virópākhapatiė Mahāsenā-parčgahitasa Agiho
(l. 3) t-Āgiōhāma-Vājapey-Āsamedha-yājisa hiraía-koōi-go-satasahasa-halasa-
(l. 4) ta sahasa padāyisa savadhāsu apatihata-sāėkapasa Vāseōhčputasa Ikhākusa
(l. 5) Siri-Chāėtamólasa sodarā bhagini raėão Siri-Virapurisadatasa pituchha
mahāsenapatisa
(l. 6) mahātalavarasa Vāsithiputasa Pókiyānaė Kamdasirisa bhayā
samaía-bambana-kavaía-
(l. 7) vanijaka-din-ānugaha-velāmikānam-paōi
bhāgavochhina-dhāra-padāyinis-sava-sādhu-vachhala-
(l. 8) mahātalavari Kamdasāgaroėíaka-māmetu atano cha
(l. 9) nivāía-saėpati-saėpādake imaė khaėbhaė sava-loka-hita-sukh-āvahathanāya
cha patithapitā ti
(l. 10) āchariyānaė Aparamahāvinaseliyānaė suparigahitaė imaė
mahāchetiya-navakaėma[ė]
(l. 11) Paėíagāma-vathavānaė Dčgha-Majhima-pa[ė]cha-mātuka-osaka-vāchakānaė
āchariyānaė Ayčra-haėghāna[ė]
(l. 12) a[ė]tevāsikena Dčgha-Majhima-nikāya-dharena bhajaėt-Ānaėdena nithapitaė
imaė navakamaė mahāchetiyaė
(l. 13) khaėbhā cha ōhāpitā ti raėão Siri-Virapurisadatasa sava 6 vā pa 6 diva
10
_____________________
Cf. the corresponding passage in line 8 of the āyaka-pillar inscription C 2,
infra.
L.6 Read bharyā samaía-bamhana-kavaía
L. 10 Ragh. read si[arogajotaė instead suparigahitaė
L. 11. (For -osaka) - read: desaka- (C 2, l. 9).
L. 12. Read: bhadaėt-Ānaėdena (C 2, l. 10).
TEXT (Raghunath)
1. Sidhaė name bhagavato devarājasakatasa saėma sambudhasa dhātuvara
parčgahitasa
2. Mahāchetiye mahārājasa virópākhapatiė mahāsenā parčgahitasa agiho
3. t-āgiōhāma vājapey-āsamedha-yāji-sa-hiraía-koōi-go-satasaha-sa-hala-sa
4. ta sahasa padāyisa savadhāsu apatčhata sāmkapasa vāsetõiputasa Ikhākusa
5. Sirichāmtamólasa sodarābhgini raėão sirivirapurisadatasa pituchha
mahāsenapatisa
6. mahātalavarasa Vāsithiputasa pókiyānaė kamdasirisa bhayā
samana-bambana-kavaía
7. vaíijaka dinānugaha velāmikānam pati bhāgavochhina dhārapadāyinis
savasādhu-vachhala
8. mahātalvari kamdasāgaroėíaka māmetu atanocha
9. nivāía saėpati sampadake imaė khambham savaloka hita sukhāvahathanāya cha
patitõapitāti
10. āchariānaė Aparaėahāvinaseliyānaė si[arogajotaėimaė mahāchetiya-navakaėma(ė)
11. paėía gāma vathavānaėdčgha-majhima-pa(m)chamātukaosaka vāchakānaė
āchariyānaė Ayčra-haėghāna(ė)
12. a(ė)tevāsikena Dčgha-majhima-nikāya-dharena bhajamt-Ānaėdena nithapitaė imaė
navakamaėmahāchetivaė
13. khaėbhā cha thāpitāti ramã siri virapurisadatasa saya 6 vāpa 6 diya 10
++++++++++
L.4 Read: Savathesa apratihata.(Skt)
L.5 May be sodarābhagini (DL)
L.8 May be mahātalavari (DL)
L.11 Read: 'Desaka'
L.12 Read: Bhadamru Anandena
L.13 Read: (sit) stapitāę