28 Site-I_1 Apsidal Temple inscription E year 18
J.Ph. Vogel - EI, XX, p 22, Second Apsidal Temple inscription F.
K. Raghunath I.V. p. 111 (No 14)
This inscription is engraved on the floor of the first apsidal temple,
immediately to the east of the Mahachaitya at Nagarjunakonda
TEXT (Vogel)
(l. 1) Sidhaė namo bhagavato Budhasa chetiya-ghara mahārajasa
Virópakhapati-Mahā-ôsena-parigahitasa Agihot-[Ā]giōhoma-Vājapey-Āsamedha-yājisa
aneka-hirana-koōi-go-satasahasa-hala-satasa[hasa*]-padāyisa savathesu
apatihata-saėkapasa Vāseōhiputasa Ikhākulasa Siri-Chātamólasa sahodar[ā]-bhagini
mahātalavarasa Vāseōhiputasa Pugiyāna[ė*] Khaėdasirisa bhariy[ā] mahātalavari
Khaėdasāgaraėnaga-m[ā]tā Chātisiri apano jām-[ā]tukasa raão M[ā]ōhariputasa Ikh[ā]kunaė
Siri-Virapurisadatasa ayu-vadhanike vejayike
(l. 2) apano cha ubhaya-[loka-]hita-sukha-[nivāíathanāya saėma-saėbudhasa dhā-]tu-parigahitasa
mahāchetiya-pādamóle pavajitānaė nānā-desa-samanāgatānaė sava-sādhónaė
mahābhikhu-sa[ė]ghasa apa[no cha u-]bhaya-kulasa atichhita[m-]anāgata-vaōamānake
nikapanike cha parināmetunaė Aparamahāvinaseliy[ā]naė parigahe sava-niyuta[ė]
chātusala-parigahitaė sela-maėōava[ė] patiōh[ā]pitaė raėão
Siri-Vira-purisadatasa saėvachharaė aōhāra saė 10 [+*] 8 hemaėta-pakhaė chhaōhaė
6 divasaė paėchamaė 5 sava-satānaė hit[ā]ya sukhāya hotu ti
__________________________
L. 1. (For Ikhākulasa) -probably Ikhāku-kulasa
L. 2. The aksharas placed between square brackets are still partly traceable -
the akshara hā is written under the line; read: chatusāla.
TEXT (Raghunath)
1. Sidham namo bhagavato Budhasa chetivaghara mahārājasa virópakhapati-
mahāsena-pri gahitasa agihot-āgiōhoma-vājapey-āsamedha vājisa aneka hiraía
koōi-go-sata sahasa hala satasahasa padāyisa savathesu apatihata samkapas
Ikhākulasa Siri Chātamólasa sodarābhagini mahātalavarasa Vāsethiputasa
pógiyānaė khaėdasirisa bhariy(ā) mahātalavari khamdasagaramãaga-mātā
Chātisiri apano jāmātukasa raão Māthariputasa Ikākumė Siri Virapurisadatasa
ayuvadhanike vejayike
2. apano cha ubhaya(Ioka)hita-sukha-[nivāíathanāya saėma-saėbudhasa dhā ]tuparigahitasa
mahāchetiya pādamóle pavajitānaė nānādesa samanāgatāaė savasādhónaė mahābhikhu
saėghasa apa(no cha u)bhaya-kulasa atichhita(m) anāgata vaōamānake nikapanike
cha parināmetunaė aparemahāvinaseliy(ā)naė parigahe savaniyuta(ė)
chātusala-parigahitem selamaėōava(ė) patith(a)pitam ramão siri-Virapurisadatasa
samvachharam aōhārasaė 10 (+) 8 hemaęta-pakham
chhathaė 6 divasaė parichaman-5 sava-satānaė hit(a)ya sukhāya hotu ti.
_________________
L 1. Probably 'Ikhaku-kulasa',
L 2. The aksharass placed between squarbrackets are still partly traceable. The
adshara 'ha' is written under the line. Read charusala.