previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

32. Halsi, year 4. Halsi, Khanapur t, Belgaum d, Karnataka. JBBRAS., IX; IA., VI, pp.30-31, No.XXV and plate (Fleet); Go, 107-111 (29); GaiK,121-122 (27). Set of 3 copper-plates with the name of Harivarma on "the seal of the ring connecting the plates apparently bears"(Gopal). Verses 1 Hariíè, 2-4 Anuøòubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 siddham || svasti (|*) svàmi-Mahàsåna-màtð-gaí-ànudhyàt=àbhiøiktànàm Mànavya-sagî-
2 tràíàm Hàritè-putràíàm pratikðta-svàdhyàya-carccikànàm | Kadammà(mbà)nà-
3 m=mahàràjaõ ùrè-
Harivarmmà (||*) bahu-bhava-kðtaiõ puíyai[õ*] ràjyaùriyaì nir-upadravàm
4 prakðtiøu hitaõ pràptî vyàptî jagad=yaùas-àkhilam (|*) ùruta-jalanidhiõ vi-
5 dyà-vðddha-pradiøòa-pathi-sthitaõ sva-bala-kuliù-àghàt=îcchinna-dviøaì(øa)-

SECOND PLATE, FIRST SIDE

6 d-vasudhàdharaõ (||1||) sva-ràjya-saìvatsarå caturtthå Phàlguía(na)-ùukla-trayîdaùyàm
Ucca-
7 ùðêgyàm sarvvajana-manî=hlàdana-vacana-karmmaíà sa-pitðvyåna Ùiva-
8 ratha-nàmadha(dhå)yån=îpadiøòaõ Palàùikàyàm Bhàradvàja-sagîtra-Siêhasånà-
9 pati-sutåna Mðgåùåna kàrit=asy=Àrhad=àyatanasya prativarøam=àøò-àhnika-
10 mahàmaha-satata-car-ópalåpana-kriyartthaì tad-avaùiøòaì sarvva-saìgha-

SECOND PLATE, SECOND SIDE

11 bhîjanày=åti Suddi-kundóra-viøayå Vasuntavàòakàì sarvva-parihàra-saìyutaì
12 Kurccakànàm Vàriøåí=àcàryya-saêgha-hastå Candrakøàntaì pramukham
13 kðtvà dattavàn (||*) ya ånaì nyàyatî¸bhirakøati sa tat=puíya-phalabhàg=bhavati (|*)
14 yaù=c=ainaì ràga-dvåøa-lobha-mîhair=apaharati sa nikðøòatamàì gatim=avà-

THIRD PLATE, FIRST SIDE

15 pnîti (|*) uktaã=ca (|*) sva-dattàì para-dattàì và yî haråta vasundharàm (|*) øaøòiì varøa-
16 sahasràíi narakå pacyatå tu saõ (||2||) bahubhirv=vasudhà bhuktà ràjabhi-
17 s=Sagar-àdibhiõ (|*) yasya yasya yadà bhómis=tasya tasya tadà phalami(m ||3|| i*)ti
18 vardhatàì Vardhamàn=àrhac=chàsanaì saìyam=àsanam (|*) yånàd=yapi jaga-
19 j=jèva-pàpa-puìja-prabhaìjanam ||(4||*) namî(¸)rhatå Vardhamànàya (||*)