previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

33. Halsi, year 5. Halsi, Khanapur t, Belgaum d, Karnataka. JBBRAS., IX; IA., VI, pp.31-32, No.XXVI and plate (Fleet); Go, 111-114 (30); GaiK, 123-124 (28). Set of 3 copper-plates. The seal of the ring connecting the 3 plates of this record bears the legend Ùrè Harivarmmaíà preceded and followed by a svastika. Verses 1-3 Anuøòubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SlDE

1 siddham || svasti || svàmi-Mahàsåna-màtð-gaí-ànudyàt=àbhiøiktànàm=Mànavya-sagîtràíà(m)
2 Hàritè-putràíàm pratikðta-svàdhyàya-carccàpàrà(ra)(gà*)íàm Kadambànàm
3 mahàràja-srè-Ravivarmmaíaõ sva-bhuja-bala-paràkram=àvàpta-niravadya-vipula-
4 ràjyaùriyaõ vidvan=mati-suvaríía-nikaøa-bhótasya kàmàdy=arigaía-

SECOND PLATE, FIRST SIDE

5 tyàg=àbhivyaãjit=åndriya-jayasya nyày=îpàr-jjit=àrttha-[saì]hita-sàdhuja(na)sya
6 køiti-tala-pratata-vimala-yaùasaõ priya-tanayaõ pórvva-sucarit=îpacita-vipula-
7 puíya-sampàdita-ùarèra-buddhi-sattvaõ sarvva-prajàhðdaya-kumuda-candramàõ mahàràja
8 srè-Harivarmmà sva-ràjya-saìvatsarå paãcamå Palàùik=àdhiøòhànå Ahariøòi-samàhvaya-

SECOND PLATE, SECOND SIDE

9 ùramaía-saêgh=ànvaya-vastunaõ
Dharmmanandy=àcàryy=àdhiøòhita-pràmàíyasya caityàlayasya
10 pójà-saìskàra-nimittam sàdhujan=îpayîgàrtthaã=ca Såndrakàíàì kula-lalàma-bhótasya
11 Bhànuùakti-ràjasya vijãàpanayà Maradå-gràman=dattavàn (|*) ya åtal=lîbhàdyaiõ=kadàchid-apa-
12 haråt=sa paãca-mahàpàtaka-saìyuktî bhavati (|*) yaù=c=àbhirakøati sa tat=puíya-phalam

THIRD PLATE, FIRST SIDE

13 avàpnît=èti (||) uktaã=ca (||) sva-dattàì para-dattàì và yî haråta vasundharàm (|*) øaøòiva(røa)-
14 sahasràíi narakå pacyatå tu saõ ||(1||*) bahubhirv=vasudhà bhuktà ràjabhis=Sagar=àdi(bhiõ)
15 yasya yasya yadà bhómis=tasya tasya tadà phalam ||(2||*) yå såtón=abhirakøanti |
16 bhagnàn=saìsthàpayanti ca (|*) dviguíaì pórvva-kartðbhyaõ tat=phalaì samudàhðtam ||(3||*)