previous inscriptionnext inscriptionthis king inscriptionMain page with abbreviations

34. Saêgoëëi,year 8. Saêgoëëi, Sampagaum t., Belgaum d., Karnataka. EI., XIV, pp.163-168 and plates (K.N. Dikshit); Go, 114-118 (31); GaiK, 125-126 (29). Set of 3 copper plates, now preserved in the Prince of Wales Museum, Bombay. Verses 1-3 Anuøòubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 siddham || jayati dhruva-bàl=åndu-jaòà-makuòa-maíäanaõ (|*) anàdy=anidhanaù=Ùaìbhur=vviùvåøà[ã=jagatàm=patiõ](||1||*)
2 vijaya-Vaijayantyàm svàmi-Mahàsåna-màtð-gaí-ànuddhyàt=àbhiøiktànàì
3 Mànavya-sagîtràíàì Hàritè-putràíàì pratikðta-svàdhyàya-carccà-
4 pàràíàì ùrè-nitambànàì Kadambànàì anåka-janmànta(r-î)-
5 pacita-vi[pu]la-[pu]íya-skandha-yaùasàì sàkøà[d=iva] Dharmma-

SECOND PLATE, SECOND SIDE

6 ràjaõ sakala-di[ganta]r=îdit=àmala-kèrttiX=prajà-rakøaía-dèkøita-ùruta-vinaya-
7 pavitrita-ùarèrî dvijàti-ùuùróøàparaX=parama-màhåùvaraù=ùrè-Harivarmmà-
8 pravarddhamàna-ràjy=àøòama-saìvatsarå Àùvayuj-Àmàvàsyàyàì Viøupå
9 sva-kul=àbhivðddhayå Atharvva-våda-pàragåbhyaõ sva-dharmma-karmma-niratåbhyaõ
10 Kaimbala-sagîtråbhyaõ Ùivaùarmma-Prajàpatiùarmma-Dhàtðùarmma-Nandiùarmma-Dharmma-

SECOND PLATE, SECOND SIDE

11 [ùa]rmmabhyaõ Kàlàùà-gîtråbhyaõ Vaikuítha-ùarmma-Vasuùarmma-Nàgaùarmma-Droía-ùarmmabhyaõ
12 Garga-sagîtrebhyaõ Viøíuùarmma-Prajàpatiùarmma-Pitðùarmmabhyaõ Kautsa-sagîtråbhyaõ
13 Kumàraùarmma-Tvaøòðùarmma-Skandaùarmma-Varuíaùarmmabhyaõ Ùràviøòha-sagîtråbhyaõ Yaùaù-ùarmm=À-
14 yya(ryyà)-ùarmma-Paùupatiùarmma-Mitraùarmmabhyaõ Caóliya-sagîtràya Vanaùarmmaíe
15 Valandata-sagîtràya Prajàpatiùarmmaíå Kàùyapa-gîtràya Kumàraùarmma[íå]
16 s=àøòàdaùa-pravibhàgaì sa-dakøiíaì sa-pànèya[n=Tå]dàva-gràman=dattavàn (|*)

THIRD PLATE, FIRST SIDE

17 yî(¸)sy=àpa[harttà] sa paãca-mahàpàtaka-saìyuktî bhavati (|*) rakøi[tà ca puíy]aphala
18 bhàg=bhavati (|*) uktaã=ca (|*) bahubhir=vvasudhà bhuktà ràjabhis=Sagar-àdibhiõ (|*) yasya yasya
19 yadà bhumis=tasya tasya tadà phalaì (||2||*) sva-dattàì para-dattàì và yî haråta [vasu]-
20 ndharàì (|*) øaøòi-varøa-sahasràíi narakå pacyatå tu saõ (||3||*) siddhir=aùtu
21 [namî] Ha[ri]-Ha[ra-Hi]raíyagarbhåbhyaõ (|*) svasti pra(jà)bhyaõ (||*)