9 Site-1_Ayaka pillar (R-7A) from stores_publ by K. Raghunath

K. Raghunath I.V. p. 82 (No 7A)
This inscription is engraved on an Ayaka pillar found in the stores at Nagarjunakonda (unpublished).

TEXT (Raghunath)

1. Sidhaė namo bhagavato devarājasakatasa samasambudhasadhātuvara parigahitasa
2. mahāchetiye mahārājasa virópākhapati mahāsena parigahitasa agihot-āgi-
3. tõoma-vājapey-āsamedhayājisa hiraíakoōi-go-satasabasa halasatasahasa
4. padāyisa savathesu apatihata samkapasa Vāsithiputasa Ikhākusa Siri Chā....
5. sodarā bhagini raėão Siri Virapurisadatasa pitucha mahāsenapatisa māhatalavara(ri)
6. Vāsitõčputasa pókiyānam kaėdasirisa bharčya samana-bambaía-kavaía-vanijakāni nānā
7. Velāmi dāna patibhā go vo chhita dara padāyini savasādhuvachhala mahātalavari khaė
8. Mātāchāōisiriíika apano ubhayakulasa atichita mata(na)gata vata manke pariname (tue)
9. ātanocanivaía saėpati sampādake hita sukha nivāía thanāya cha imaė khaėbhaė patiōhapita
_____________________
L 3. Possibly -sahasa- (DL)
L 9. Read Pratisthapita (skt.)