64. Kandulapalem plates, year 14
EI, XXXVI, No 1 (Sircar D.C) SN. No. IX

NOTES

MAP WITH FINDPLACES INDEX OF PERSONAL NAMES

INDEX OF PLACE-NAMES

This charter, discovered in the viliage Kandulapalem (Ramachandra-puram Taluk, East Godavari District, A.P.) contains a set of five plates not of uniform size (measuring respectively: (1) 6.2" by 1.725", (2) 6" by 1.65"; (3) 6.4" by 1.725", (4) 6.4" by 1.75" and (5) 5.95" by 1.75") and a copper ring (.3" in thickness and 2.5" in diameter) with a bronze oval seal (1.05" by .875") bearing the emblem of a standing humped bull facing proper left, with a symbol of crescent, above which there is a solar symbol somewhat damaged. The whole set weighs 56.5 tolas. The subjoined transcript is based on the plates of the charter published in EI, XXXVI facing pp. 10 ff. and in APGAS, No.8. (SN).

TEXT

First Plate, Second Side

1 Svasti [|*] Bhagavach-Chhrèparvvatasvàmi-pàd-ànuddhyàtasya Viøíukuíäènà[m]
2 åkàdaù-àùvamådh-àvabhðth-àvadhauta-jagat-kalma-
3 øasya kratusahasra-yàjinaõ sarvvamådh-àvàpta-sarvva-bhóta-
4 svàràjyasya bahusuvaríí-aikadaùaka-yàjinaõ

Second Plate, First Side

5 åkàdaùa-pauíäarèka-pràpta-sarvvarddhåõ yathà-vid[dh]y=anu-
6 øòhita-ràjasya(só)y-îpapàdit-àdhiràjyasya tada-
7 nu puruøamådh-àdy-aùåøa-kratv-anuøòhàna-jani-
8 ta-pàramåøòhyasya dåvàtidåvasya mahàràja-

Second Plate, Second Side

9 ùrè-Màdhavavarmmaíaõ priya-sónîr=Vviøíukuíäi-Và-
10 kàòaka-vaìùa-dvay-àlaìkðta-janmanaõ pratàp-î-
11 panata-sakala-sàmanta-[makuòa-maíi*]-maãjari-piãjarita-
12 caraía-kamala-yugalasya mahàràja-

Third Plate, First Side

13 ùrè-Vikramåndrabhaòòàraka-varmmaíaõ priya-sónîr=Vviøíukuíäi-
14 kula-tilakasya samàghràta-màtra-trasta-kàndi-
15 ùèbhóta-viùèríía-pranaøò-àùåøa-dàyàdasya sva-
16 dakøií-aika-bàhu-sàhàyy-îccair-nèta-sva-va[ì*]ùa-kram-àga-

Third Plate, Second Side

17 t-àdhiràjyasya anåka-chàturddanta-samara-saìghaòòa-vijayina[õ]
18 parama-màhåùvarasya parama-brahmaíyasya yathà-vidhi-
19 viniryyàpita-ghaòik-àvàpta-puíya-saãcayasya
20 dharmma-vijayinî mahàràj-Åndrabhaòòàraka-varmmaía[õ*]

Fourth Plate, First Side

21 priya-putra[õ] ùrè-Viøíukuíäy-anvaya-makuòa-cólàmaíiõ
22 Hara iv=àpratihata-prabhàvaõ sakala-bhuvana-rakøà-
23 bhàr-aikàùraya[õ*] mahanèya-guía-ma-
24 hè-Mahåndraõ Vikramåndrabhaòòàrai(ra)kavarmmà Vaiyårakarå

Fourth Plate, Second Side

25 Tóíäè-nàmadhåya-gràmå [gràmå*]yakà[n*] åvam=àjãàpaya-
26 ti yathà [|*] asmai Àki-vastavyàya Kauíäinya-
27 sagîtràya Àpastamba-sótra-pàra[ì]gatàya
28 Rudraùarmmaíaõ putràya Svàmiùarmmaíå Camópó(pu)rà-pàrùvå Tóíäi-gràmî=

Fifth Plate, First Side

29 smàbhir=ddattaõ sarvva-bàdh[à]-parihàråía datta ity=åø=àjãà-
30 panà [|*] àjãàptaì sva-mukham=åvaõ(va) [|*] imàni ca pàtakàni
31 vilîpayataõ[|*] vi(ni)ghnatàì màtð-gî-vipraõ(pra)-bàla-yî-
32 øi[t*]-tapasvinaõ [|*] yà gatis=sà bhavåd=vðtti[ì*] harataù=ùàsanàìkitàõ(tàm)|| [1*]

Fifth Plate, Second Side

33 [bahu]bhir=vvasudhà dattà [ba]hubhiù=ch=ànupàlità |
34 yasya yasya yadà bhómi[õ] tasya tasya tadà phalam ||[2*]
35 saìva 10 4 grè [2] di pratipadi ||