63. Tummalagudem plates, year 11, Ùaka 488
SN. No. VIII,

NOTES

MAP WITH FINDPLACES INDEX OF PERSONAL NAMES

INDEX OF PLACE-NAMES

This charter, discovered in a well (near the findspot of No. 1) in Tummalagudem (Ramanapeta Taluk, Nalgonda District, A.P.) consists of five copper plates (each measuring 18.7 cm. by 6.4 cm.) with a ring hole, though neither the ring nor the seal was found. The set weighs 1035 g. The following transcript is based on the plate of the record facing EA, II, pp. 15ff (SN).

TEXT

First Plate, Second Side

1 d[è]ptyà diê-maíäalaì vyàptaì yasya bal-àrkka-tåjasaõ [|*] Satyàùraya-suta[õ*] ùrèmàn=sa jayaty=uttamàùraya[õ ||1*]
2 svasti [|] Bhagavach-Chhrè[pa]rvvatasvàmi-pàd-ànuddhyàn-àvapta-prajà-paripàlan-àdhikàràíàm brahma-køatra-
3 tåjî-bhðtàì Viøíu-vikrama-naya-sampadàì Viøíukuíäènàì øaä-abhijãa-pràtihàrya-darùa-
4 n-ànugraha-janita-sugata-ùàsan-àbhiprasàdasya vibudha-bhavana-pratisparddhi-ùîbhà-
5 samu[da]y-ànåka-mahà-vihàra-pratiøòhàpan-àdhigat-ànanta-bràhma-puíya-saìbhàrasya mahà-
6 ràja-ùrè-Gîvindavarmmaíaõ putrasy=aikàdaù-àùvamådha-bahusuvaríía-pauíäarèka-vàjapåya-
7 kratusahasra-sarvvamådha-ràjasóya-puruøamådh-àdy-ahar-ahas-samyag-anuøòhita-ùruti-vi-

Second Plate, First Side

8 hit-àùåøa-duøkara-kàmya-karm[m]-ànuøòhànasya prãg-dakøií-àpar-àmbunidhi-Råvà-sarit-salila-vala-
9 ya-vibhó øaíàyà bhuvî bharttur=mmahàràja-ùrè-Màdhavavarmmaíaõ priya-putrasya Vàkàòakamahà-
10 dåvè-sutasya mahàkavåõ paramasaugatasya mahàràja-ùrè-Vikramåndrasya sónîr=anå-
11 ka-chàturddanta-vijay-àdhigat-àùåøa-chakravarttikøåtr-àdhipatyasya sphurad-kha(t-kha)äga-
12 kara-sahasr-àvalè-parigata-sva-bhuja-[d]inakara-prabhà[va]-viddhvast-àùåøa-dàyàda-
13 maíäala-ghana-timira-[pa]òalasya ùr-Èndrabhaòòàrakavarmmaíaõ priya-sónus=tad-anurópa-
14 ùauryy-àtiùaya-samasta-ràja-ri(ð)øi-guía-sampad-yîga-sàmartthyàt=prakðti-maíäalåna

Second Plate, Second Side

15 ùaiùava åv=àrîpita-ràjya-bhàraõ parama-dhàrmmikî dharmma-vijayè praíat-ànåka-sàmanta-ma-
16 kuòa-maíi-mayókh-îdbhàsita-vara-charaía-yugaëaõ ùrè[mà]n=Vikramåndra-bhaòòàrakavarmm=àn-à-
17 gata-kàla-bhàvinaõ sva-para-vaìù-àlaêkàra-bhótàn=sarvvàn=åva ràja-ri(ð)øèn=anurópå-
18 ía satkðty=åttham=avabîdhayati yathà [|*] prathita-prabhàv-ànya-ràja-vaìùa-sàtmè-
19 bhóta-pðthivèpati-pada-prasahy-àharaía-vyakta-niratiùaya-mahimànaì ùrè-Mà-
20 dhavaràj-àbhidhànaì suta-cchalåna manîhar-àkàra-baddhaì naya-paràkram-àdi-guía-sandî-
21 ham=abhiprajàtàyà Viøíukuíäi-kula-bahumat-aika-sambandhit-àbhikhyàta-màhàtmya-

Third Plate, First Side

22 m=aùåøa-sàmanta-kula-tilakàyamàn-àbhijanam=avikala-guía-maíi-kiraía-nika-
23 ra-vichchhurita-vipula-digantaràlaì ùrè-Pðthivèmólaràja-vaìùam=utpatti-parigrahåía
24 ùriy=åva sàgaram=alaìkðtavatyà prati-viøayam=atibahu-prakàra-manîram-î-
25 dàra-karmm-àdbhuta-stópa-vihàra-chóëàmaíibhir=alaìkðta-sakala-dakøiíà-
26 pathasya Ùrè-Pàrvvatåya-pórvv-àpara-køiti-pati-paraìparà-hàra-maddhya-niru-
27 pama-viràjitayà-kaustubhàyamàna-yaùî-janmanaõ guía-rópa-saìpadbhi-

Third Plate, Second Side.

28 r=anugata-Gîvindasya ùrè-Gî[vi]ndaràjasya mórttimatèì ùriyaì praty=aviøayèkðta-ma-
29 nîrathayà parama[bha]òòàrikàmahàdåvyà ùrèmad-Indrapuram=uchchair=alaìkarttu-kàma-
30 y=åva pratiøòhàpitå ùrèmati-paramabhaòòàrikà-mahàvihàrå=¸smàbhi[õ] pravarddhamà-
31 na-vijaya-ràjya-saìvatsar-aikàdaùå Kàrttika-màsa-kðøíapakø-àøòa-
32 myàì chàturddiù-àryya-vara-bhikøu-saìgha-paribhîgàya sarvva-dàna-sahi-
33 tas=sarvva-bri(bà)dh[à]-parihàråía Irundîâî nàma gramî dattaõ

Fourth Plate, First Side

34 sa sarvvair=åva ràja-ri(ð)øibhiõ ùruti-smðti-sadàchàr-ànuvð[ttibhiõ] samyak=pari-
35 pàlanèyaõ[|*] yaù=ch=àtra lîbha-pramàd-àjàna-køudra-parivàra-dîøa-vaùàd=dharmma-
36 vilîpàya pravarttåta tasy=åmàni smðti-vihitàni pàtakàni bhavanti || Nigghna-
37 tàì [bha]rtð-gî-vipra-bàla-yoøid-vipaùcitaõ [|*] yà gatis=sà bhavåd=vð-
38 ttiì harataõ ùàsan-àìkitàm || [2*] bahubir=vvasudhà dattà bahubhiù=ch=ànu-
39 pàlità [|*] yasya yasya yadà bhómis=tasya tasya tadà phalam || [3*] øaøòiì 

Fourth Plate, Second Side

40 varøa-sahasràíi svarggå tiøòhati bhómidaõ [|*] àkøåptà ch=ànumantà cha tàny=åva
41 narakå vasåt || [4*] kðtvà pallava-bha[ì]ga-pålava-balaì Siìh-àhvayaì Pallavaì pratyà-
42 vðtya yad=àgataõ prathamataù-Ùakr-àbhidhànaì puraì(ram) [|*] pràdà-ch=chhàsanam=Uttamàùraya
43 iti khyàtas=tad=ådaì nðpaõ s-àøòàùèti-chatuõ-ùatå Ùakapatås=saìva-
44 tsarànàì gatå || [5*] yån=îddhðtà bhartð-kulasya lakømèr-adhaõ=patantè naya-vi-
45 kramàbhyà[m] [|*] àjãàpanàkhyàta-kula-prasótaõ ùrè-Mólaràjaõ sa nðpåøu mukhyaõ ||| [6*]