62. Chikkulla plates, year 10
EI, IV, No. 25. Kielhorn, F.; SN. No. VII

NOTES

MAP WITH FINDPLACES INDEX OF PERSONAL NAMES

INDEX OF PLACE-NAMES

This charter discovered in the Chikkulla agrahàra (Tuni Division, East Godavari District, A.P.) consists of five copper plates, (each measuring about 7" by 21/4") and a copperring (about 1/4" thick and 3" in diameter) with a circular seal (1 3/8" in diameter) bearing in relief, on a slightly countersunk surface, a well executed lion, which stands to the proper right, raises the right fore-paw, opens the mouth, and apparently has a double tail. The weight of the set is not known. The subjoined transcript is based on the plates of the record published in EI, IV, facing pp. 196-97 (SN).

TEXT

First Plate, Second Side

1 siddham svasti [|*] vijaya-Lånduëóra-vàsakàd=bhagavataõ Ùrèparvvata-
2 svàmi-pàd-ànuddhyàtî Viøíukuíäi(íäè)nàmmå(m=å)-kàdaù-àùvamådhàvabhrit-à-
3 vadhauta-jagadka(t-ka)lmaøasya kratusahasra-yàjina[õ*]
4 sarvvamådh-àvàpta-sarvva-bhóta-svàràjasya bahusuvaría-pauíäarèka-puruøamådha-

Second Plate, First Side

5 vàjapåya-yóthya-øîäaùi-ràjasóyapràdhiràjya-Pra(Prà)jàpaty-à-
6 dy-anåka-vividha-pðthu-guru-[kratu*]-vara-ùata-sahasra-yàjina[õ*] kratu-var-ànuøòhà-
7 tàdhiøòhà pratiøòhita-paramåøòhitvasya mahàràjasya sakala-jaga-
8 nmaíäala-vimala-guru-pri(pð)thu-køitipati-makuòa-maíi-ga[ía]-

Second Plate, Second Side

9 nikar-àvana(dà)ta-pàda-yugaëasya Màdhavavarmmaía[õ*] prana(ía)pt[à]
10 Viøíukuíäi-Vàkàòa-vaìùa-dvay-àlaìkðta-janmanaõ ùrè-Vikramåndravarmma-
11 na[õ*] priya-naptà spu(sphu)ran-niùita-nistriìùa-prabh-àvabhàvi(si)t-àùåøa-jagan-maíäa-
12 l-àdhiøòi(øòhi)tasya bhru(bhró)bhaêgakara-vinirdhóta-samagra-dàyàdasya anåka-chà-

Third Plate, First Side

13 tur-ddanta-samara-saìghaòòa-dvirada-gaía-vipula-vijayasya yathà-vidhi-
14 viniryyàpita-ghaòik-àvàpta-puíya-saìcayasya satata-bh[ó]mi-gî-
15 kanyà-hiraíya-pradàna-pratilabdha-puíya-jèvit-îpabhîgasya pa-
16 rama[mà*]håùvarasya mahàra(rà)jasya ùrè-Indrabhaòòàrakavarmmaía[õ*] priya-

Third Plate, Second Side

17 j[y]åøòha-putrî gariøòa(øòhaõ) ùaiùava åva sakala-nðpa-guí-àlaìkðta-
18 sya samyag=adhyàrîpita-sakala-ràjya-bhàra[õ*] parama-màhåùvarî
19 mahàràja[õ*] ùri(ùrè)màn=Vikramåndravarmmà åvam=àjãàpayati[i*] Nata-paòyàì Kð-
20 øíabe[íí]à-taòå Ràviråva-gràmasya dakøiía-pórvvasyàì diùi Rågî-

Fourth Plate, First Side

21 nâan=nàma gràma|õ*] sakala-jaga[t*]-traya-nàthasya ùiùu-ùaùi-kar-àvadà-
22 ta-ùubhrèkðta-jaòà-makuòasya bhagavatas=Triymbha(mba)kasya bhavatå
23 Sîmagiråùvarànàthàya dattaì[|*] ràjãà vacanàd==gàravåí=àjãàì kà-
24 rayiti [| yaõ*] kaùchid=ånam=pàlàyati sî Rudralîkå dåva-gaía-

Fourth Plate, Secood Side

25 kîòè-sa(ùa)ta-sahasråía svarggèna-sukhaì mîdati [||*] Vija-
26 ya-ràjya-saìvassa(tsa)rambuë 10 màsa-pakkaì 8 gihmà 5 [||*]
27 Bahubhir=vvasudhà datt[à] bahubhiù=ch=ànupàlità [|*] yasya
28 yasya yadà bhómiì(mis)=tasya tasya tadà phalam [||*]

Fifth Plate, First Side

29 Sva-dattaì(ttàì) para-dattaì(ttàì) và yî haråti(ta) vasundharàm [|*]
30 øaøòiì varøa-sahasràíi narakå pachyatå dhruvam [||2*]
31 Gàvî(ù==cha) bhómi[ì*] tathà bhàryyà a(à)kramya hara mà nayà(ya) [|*]
32 sràvayanti [hi*] ràjànàì(naì) brahma-hatyà cha lipyati(tå) || [3*]