66. Polamóru plates (set I), year 48
SN. No.X

NOTES

MAP WITH FINDPLACES INDEX OF PERSONAL NAMES

INDEX OF PLACE-NAMES

This charter, discovered in the village Polamóru (Ramachandrapuram Taluk, East Godavari District, A-P.) consists of a set of four thin copper plates (each measuring 6 3/8 " by 2 1/2 ") strung together on an oval (3 1/4 by 2 7/8") copper ring (1/4" in thickness). The seal is missing. The set weighs about 41 1/2 tolas. The subjoined transcript is based on the plates of the record published in JAHRS, VI, pp. 19ff. (SN).

TEXT

First Plate, Second Side

1 Svasti [|*] Bhagavat-ùrè(c-chrè)parvata-svàmi-pàd-ànudhyàtasya Viøíukoíäi[è]nàm=appra-
2 tihata-ùàsanasya sva-pratàp-îpanata-sàmanta-manujapati-maíäalasya
3 virahita-ripu-øaävargasya vè(vi)dhi[va*]d-upacita-trivarggasya vibudha-pati-sàddhya-
4 ùara-vi(vè)r[y]a-vibhava-bala-paràkramasya ùrè-Vikramahåndrasya sónî[õ*] anåka-
5 samara-saìghaòòa-vijayinaõ para-narapati-makuòa-maíi-mayu(yó)kh-àvadàta-ca-
6 [ra*]ía-yugalasya vikramàùrayasya ùrè-Gîvindavarmaíaõ priya-tanayaõ atula-
7 [ba*]la-paràkrama-yaùo-dàna-vinaya-sa[ì]paì(pa)[n*]nî daùa-ùata-sakala-dharaíè-tala-nara-

Second Plate, First Side

8 patir=avasita-vividha-divya-strè-vara-nagara-bhavana-gata-parama-yuvati-jana-vi-
9 haraía-ratir=anna(n-a)nya-nðpati-sàdhàraía-dàna-màna-dayà-dama-dhðti-
10 mati-køànti-kànti-ùauriy-îdàryya-gaìbhèryya-prabhðty-anåka-guía-saìpa-
11 j-janita-raya-samutthita-bhómaíäala-vyàpi-vipula-yaùîõ(ùàõ) kratusà-
12 hasra-yàjè hiraíyagarbha-prasótaõ åkàdaù-àùvamådh-àvabhðtha-snàna-vi-
13 ga[mi*]ta-jagad-ånaskaõ sarva-bhóta-parirakøaía-chuãchuõ vidva[d*]-dvija-guru-vri(vð)-
14 ddha-tapasvi-janàùrayî mahàràjaõ ùri-Màdhavavarmà [|*] api ca ni(na)yam=Au-

Second Plate, Second Side

15 ùanasaì sa[t*]tvaì Kaiùavaì kàntim=Aindavèì(vèm) udvahann=urubhà-bhàti [|*] vikramàd=[à]-
16 pta-bhóri-bhóõ apy=asau mahètala-nðpati-bhàskaraõ parama-brahmaíyî
17 màtà-pitru(tð)-pàd-ànudhyàtaõ Janàùraya-mahàràjaõ Guddàvadi-viøa-
18 yyå(yå) viøaya-mahà(ha)ttaràn=adhikàra-puruøàìù=ca imam=arttham=àjãàpa-
19 yaty=asti [|*] viditam=astu vî yath=àsmàbhi[õ] Kuddavàdi-viøayå Daëiya-
20 vàvi-tèrå Pulî[ìbó]ru-nàma-gràmaõ Mayindavàòaki-dakøiíata-si-
21 màntå chatu[r*]-nivarttanaã=ca køåtraì yugapat=[sa]ìpra[t*]taì pràg-di[g*]-jigèøayà prasthi-

Third Plate, First Slde

22 taõ Gîdàvar[è]m=atitaran våda-vådàìga-vidî Rudraùarmmaíî naptrå sva-[pitu]-
23 r=adhika-guí-àdhyàsita-tanîõ Dàmaùarmmaíaõ putràya Ùivaùarmmaíå Gauta-
24 ma-sagîtràya Karmmaràøòrå Kuíruâa-vàsatavyàya Taittirika-sabrahmachàriíå
25 våda-catuøòaya-samàmnàt-àvadàt-ànanàya sva-karmmànu-
26 øòhàna-paràya Phàlguíyàì(nyàì) Pauríamàsyàì Sîma-ràhu-sagraha-nimit[t]å
27 janàùraya-dat[t*]yà sarvva-kara-parihàråí=àgrahàri(rè)kðtya saìprattaõ [|*] ta-
28 thà bhavadbhir=anyaiù=cha dharm-àdhiùata-buddhibhiõ paripàlanèyaõ na kai-

Third Plate, Second Side

29 ùchid=bàdhà karaíèyà [|*] àjãàptiritra hastikîùa-vèrakîùau [|*] Mahà-
30 màtra-yîdhyîs=tåøàì ùråyah=kèrtir=idaì mahat [|*]yå
31 na(tu) lîbhåna lumpanti ùvapàkà(ka)s=tåøu jàyatå [||1*] anyàya-
32 sama-kàlå tu sthàtavyaì ùaktitaõ purà [|*] upåkøati
33 punar=yyatra(ù=ca) narakå sa nimajjati [||2*] Ity=åvam=ubhaya-
34 guíau[manasi*] sthirèkðtyà(tya) paripàlayåt [|*] atra Vyasa-gètà[h*] ùlîkà[õ] [|*]

Fourth Plate, First Side

35 bahubhir=vasudhà dattà bahubhiù=ch=ànupàli-
36 tà [|] yasya yasya yàdà bhómis=tasya tasya tadà phalaì(lam) || [3*] sva-da-
37 ttàm para-dattàm và(ttàì và) yî haråti(ta) vasundharà[m|*] øaøòhi(øòi)-varuøa-sahaùrà-
38 íi viøòhàyàì jàyatå kru(kð)mi[õ ||4*] øaøòhi(øòi)-varøa-sahasràíi
39 svargå mîdati bhómidaõ [*|] àkøåtta ch=ànumantà cha tany=åva
40 narakå vasåt [||5*] na viøaì viøaì=ity=àhuõ brahma-svaì viøam=uchyatå [|*] viøam=å-
41 kàki[naì] hanti brahma-svaì putra-pautrikaì(kam)[||6*] Vijaya-ràjya-saìvatsarå 40 8 [||*]