previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

5. Halsi, 80 year. Halsi, Khanapur t, Belgaum d, Karnataka. JBBRAS, Vol. IX; IA.,VI, pp.22 ff., pl. XX (Fleet); Go, pp.8-10 (3); GaiK, p.62-63 (3). 3 copper-plates, the figure on the seal of which is 'apparently a dog' (Gopal). Verse 1 Āryā, 2-3 Anuøōubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACE NAMES


Text. 

FIRST PLATE, SECOND SIDE 

1 namaõ || jayati bhagavāã=Jinåndrî=guía-rundraõ || pra[thi]ta-[parama*]-kāruíikaõ (|*) 
2 trailîky-āųvāsa-karč=dayā-patāk-îcchritā yasya || (||1*) parama- 
3 ųrč-vijaya-Palāųikāyām prajā-sādhāraí-ā[ųā]nām || 

SECOND PLATE, FIRST SIDE 

4 Kadambānām yuvarājaõ ųrč-Kākusthavarmmā sva-vaijayikå aųčtitamå 
5 saėvatsarå bhagavatām arhatām sarvva-bhóta-ųaraíyānām trailîkya-nistāra- 
6 kāíām Khåōa-grāmå Badîvara-køåtra[m] Ųrutakčrti(rtti)-sånāpatayå || 

SECOND PLATE, SECOND SIDE 

7 ātmanas=tāraíārtthaė dattavā[n] || tad=yî hinasti sva-vaėųyaõ [pa]ravaėųyî vā 
8 sa paãca-mahāpātaka-saėyuktî bhavatč(ti) yî=(ļ*)bhirakøatč(ti) tasya satyarvva-gu- 
9 ía-puíyāvāptiõ (||*) api c=îktam (|) bahubhir=vvasudhā dattā || 

THIRD PLATE 

10 [rā]jabhis=Sagar-ādibhiõ (|*) yasya yasya ya[dā bhó]miõ tasya tasya tadā-phalam (||2*) 
11 sva-dattāė para-dattāė vā yî haråta vasundharāė(rām)(|*) øaøōi-varøa-sahasra(srā)íč(íi) 
12 narakå pacyatå tu saõ ||(3||) namî namaõ || Ðøabhāya namaõ||