previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

9. Year2. 'Somewhere in the old Mysore State'. EI, XXXV, pp.151 ff. (Gai), Go, p.27-28(7); GaiK, 69-70(5); Set of 3 copper-plates and seal, oval in shape, contains the figure of an animal (Gopal). Verse 1 Anuøòubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 siddham || vijaya-Vaijayantyàm(ntyàì) svàmi-Mahàsåna-màtð-gaí-à-
2 nuddhyàt=àbhiøiktasya Mànavya-sagîtrasya Hàritè-
3 putrasya pratikðta-carccà-pàrasya Kadambànàm(nàì)
4 dharmma-mahàràjasya ùrè-Vijaya-Ùiva-Mðgåùavarmmaí

SECOND PLATE, FIRST SIDE

5 vijaya-vaijayikaõ saìvva(va)tsaraõ dvitèyaõ Håmanta-pakøaõ
6 caturtthaõ tithir=ddaùamè anay-ànupórvyà bràhmaíàbhyàm
7 Bhàrggava-sagîtràbhyàm(bhyaì) sv-àcàra-sampannàbhyàm(bhyaì) Rudràryya-
8 Nandyàryyàbhyàm Antarmmalaya-ràjyå Kîguli-P
îguya-pallyîõ

SECOND PLATE, SECOND SIDE

9 sèmni yàvad=àpaõ plava[ì*]ti tàvat=pukkîllè-køåtram(traì) Vålpallè-
10 Pîttarayîõ sèmni ca yàvad=àpaõ plava[ì*]ti tàvad=åvaì
11 pukkîllè-køåtram anåka-janmàntar-îpàrjjita-ùubha-saìskàra[õ]
12 su-viùuddha-pitð-màtð-vaìùaõ n-aika-vidha-pradàna-nityaõ parama-brahmaíya[õ]

THIRD PLATE, FIRST SIDE

13 dharmma-mahàràjaõ ùri-Mðgåùavarmmà dattavàn=àtma-ùråyî(¸*)bhyudaya-
14 nimittam(ttaì) sarvva-parihàråía brahmadåya-samayåna (|*)
15 yî(¸*)bhirakøati sa tat=puíya-phala-bhàg=bhavati(|*) yî harati sa
16 mahàpàtaka-yuktî bhavati | uktaã=ca (|*) bahubhir=vvasudhà bhuktà
17 ràjabhis=Sagar-àdibhiõ(|*) yasya yasya yadà bhómis=tasya tasya tadà pha[lam] ||(1||)