previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

11. Dåvagiri, year 4. Dåvagiri, Haveri t., Dharwad d., Karnataka. JBBRAS, XII; IA., VII, pp.37-38 (No XXXVII, Fleet) and pl.; JBBRAS., XXI, pp.300f.( K.T. Telang); Go, 33-38 (9); GaiK 74-6 (7). Set of 4 copper-plates. The ring is 'rather bent, but seems to be properly circular', the device on the oval seal appearing "to be a sitting or kneeling figure (Gopal).Verse 1 Anuøòubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 Siddham || Vijaya-Vaijayantyàm(ntyàì) Svàmi-Mahàsåna-màtð-gaía(í-à)nudhyà(ddhyà)t=à-
2 bhiøiktasya Mànavya-sagîtrasya Hàritè-putrasya pratikðta-
3 carccà-pàra(ga*)sya vibudha-pratibiìbànàì Kadambànàì dharmma-mahàràja-
4 sya ùrè-Vijaya-Ùiva-Mðgåùavarmmaíaõ vijay=àyur=àrîgy=aiùvaryya-

SECOND PLATE, FIRST SIDE

5 pravarddhana-karaõ samvva(mva)tsaraõ caturthaõ varøà-pakøaõ aøòamaõ tithiõ
6 Paurííamàsè (|*) anay=ànupórvyà naika-janmàntar=îpàrjjita-vipula-pu-
7 íya-skandhaõ su-viùuddha-piòr-màtð-vaìùaõ ubhaya-lîka-priya-hita-
8 kar-ànåka-ùàstr-àrtha-tattva-vijãàna-vivå(ca*)na-viniviøòa-viùàl=îdàra-matiõ
9 hasty-aùv=àrîhaía-praharaí=àdiøu vyàyàmikèøu bhómiøu yathà-

SECOND PLATE, SECOND SIDE

10 vat=kðta-ùramaõ dakøî dakøiíaõ naya-vinaya-kuùalaõ naik=àha-
11 v=àrjjita-parama-dðäa(äha)-sattvaõ udàtta-buddhi-dhairyya-vèryya-tyàga-sampannaõ
12 su-mahati-samara-saêkaòå sva-bhuja-bala-parà-kram-àvàpta-vipu-
13 l-aiùvaryyaõ samyak=prajà-pàlana-paraõ sva-jana-kumuda-
14 vana-prabîdhana-ùaùàêkaõ dåva-dvija-guru-sàdhu-janåbhyaõ gî-bhó-

THIRD PLATE, FIRST SIDE

15 mi-hiraíya-ùayan=àcchàdan-ànn=àdi-naika-vidha-pradàna-nityaõ vidvat-suhð-
16 t=svajana-sàmàny=îpabhujyamàna-mahà-vibhavaõ àdi-kàla-
17 ràja-vðtt=ànusàrè dharmma-mahàràjaX=Kadambànàì ùrè-Vijaya-
18 Ùiva-Mðgåùavarmmà Kàlavaêgà-gràmaì tridhà vibhajya dattavàn(||*)

THIRD PLATE, SECOND SIDE

19 atra pórvvam=Arhac-chàlà-parama-puøkala-sthàna-nivàsibhyaõ
20 bhagavad=arhan-mahà-Jinåndra-dåvatàbhyaõ åkî bhàgaõ
21 dvètiyî(¸*)rhat-prîkta-sad=dharmma-karaía-parasya Ùvåtapaòa-mahàùra-
22 maía-saêgh=îpabhîgàya tðtèyî Nirgrantha-mahàùramaía-saìgh=î-
23 pabhîgày=åti(|*) atra dåva-bhàga-dhànya dåva-pójà-bali-charu-

FOURTH PLATE, FIRST S1DE

24 dåva-karmmakara-bhagnakriyà-pravarttan=àdy-artth=îpabhîgàya(|*) åtad=åvaì
25 nyàya-labdhaì dåva-bhîga-samayåna yî(¸*)bhirakøati sa tat=phala-bhà-
26 g=bhavati(|*) yî vinàùayåt=sa paãcha-mahàpàtaka-saìyuktî bhavati(||*)
27 uktaã=ca(|*) bahubhirv=vasudhà bhuktà ràjabhis=Sagar-àdibhiõ (|*) yasya yasya
28 yadà bhómis=tasya tasya tadà phalaì || (1 ||*) Naravara-sånàpatinà likhità(||*)