previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

12. Hosanagara, year 6. Hosanagara, Hosanagara t., Shimoga d., Karnataka. EI., XL, p.109ff. (S. H. Ritti and K.V. Ramesh); Go, 38-41 (10); GaiK, 77-78 (7). Set of 3 copper-plates, in the possession of Rangarao of Hosanagara, now preserved in the Dept. of Ancient Indian History and Epigraphy of Karnataka University. The oval-faced surface of the seal has the figure of a prancing lion in relief, facing left (Gopal). Verses 1-2 Anuøòubh (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, FIRST SIDE

1 siddham (|*) svasti (|*) Vaijayantyàm (|*) svàmi-Mahàsåna-màtð-gaí-ànudhyàt-àbhiøiktasya Màna-
2 vya-sagîtrasya Hàritè-putrasya pratikðta-svàdhyàya-carcàpàra(ga*)sya
3 àdi-kàla-ràjarøi-pratibimbasya àùrita-jan-àmbànàì Kadambànàì
4 dharma-mahàràjasya ùrè-Vijaya-Mðgåùavarmmaíaõ saìvatsarå øaøòhå Håmantà-

SECOND PLATE, FIRST SIDE

5 [na-]pa[khå] caturtthå tithau Paurííamàsyàì anay-ànupórvy-ànåka-janmàntar-opàrjjita-
6 vipula-viùiøòà(øòa)-puíya-skandhaõ naika-samara-vijayè sva-bhuja-bala-parà-
7 kram-àvàpta-viùàla-vibhav-aiùvaryya[õ] samyak=prajà-pàlana-dakøa[õ]
8 sarvva-jèva-bandhuõ dåva-dvija-guru-bhaktaõ [dharìma-mahàràjaõ Kadambànàm]

SECOND PLATE, SECOND SIDE

9 ùrè-Vijaya-Ùiva-Mðgåùavarmma-mahàràjaõ Mahàkaytaka-madhyå øa(ííi)varttanaì
10 Priyavrata-datta(taì) Kiâukaytakamatya(dhye) Màndhàtð-datta[ì] bràhmaíàya Bhàradvàjà-
11 ya Nàgasvàminå sa-pànèya-pàtaì sa-dakøiíaì parihðta-sarvva-parihàra[m]
12 dattavàn(|*) yî-(¸*)syàbhirakøità sa tat-puíya-phala-bhàg=bhavati(|*) uktaã=ca(|*)

THIRD PLATE, FIRST SIDE

13 [bahubhi=rva]sudhà bhu[ktà ràjabhis=Sa]garàdi[bhiõ] (|*) yasya yasya yadà bhó[mis=ta]-
14 sya tasya tadà phalami(m) (||1||*) (i*)ti (|*) apaharttà sa paãcamahàpàtaka-saìyuktî [bhava]-
15 ti(|*) api ca(|*) sya(sva)-dattàm=para-dattàì(và*) yî haråta vasundharà[m] (|*) øaøòiì-varøa-
16 sahasràíi narakå pacyatå tu sa[õ] (||2||*) iti ùrè-Kèrttivaråía likhèt=åti (||*)