previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

13. Hiòna Hebbàgilu, year7. Hiòna Hebbàgilu village in Periyapaòía, Hunsur t., Mysore d., Karnataka. EC., IV, Hunsur 18 (B.L. Rice); EC (Revised), IV, Pp. 49(Gopal); Go.42-46 (11); GaiK 79-81 (9). Set of 4 copper-plates, having the seal of a lion. The first and fourth plates are engraved on their inner sides only (Gopal).Verses 1 Àryà, 2, 4 Anuøòubh, 3 Upajàti (Gai).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE

1 siddham || jayati sur-àsura-makuòa-praíihita-maíikiraía-khaci[ta-caraía-yugaõ]
2 daíäa-kamaíäalu-hastaX=padma-pravaràsanî Brahmà ||(1||) svasti Vijaya-Vaija-
3 yantyàm Svàmi-Mahàsåna-màtð-gaí-ànuddhyàt-àbhiøiktasya Mànavya-
4 sagîtrasya Hàritè-putrasya pratikðta-svàdhyàya-carccàpàra(ga*)sya

SECOND PLATE, FIRST SIDE

5 Kadambànàm dharma-mahàràjasya ùrè-Vijaya-Ùiva-Mðgåùavarmmaía(õ)
6 saìvatsarå saptamå Ma(mà)rggaùira-màsi ùukla-pakøa-daùamyàm=anay=ànu-
7 pórvyà anåka-janmàntar=îpàrjjita-vipula-viùiøòa-puíya-skandha[õ*]
8 mahati-samara-saìkaòå sva-bhuja-bala-paràk-kram=àvàpa(pta)-viùàla-

SECOND PLATE, SECOND SIDE

9 vibhav=aiùvaryyaõ samyak=prajà-pàlana-dakøaõ sarvva-jèva-bandhuõ
10 dåva-dvija-guru-pràjãa-janàbhy=arccanaparaõ dvija-varåbhyî=(¸)jasra-
11 m=anåka-gî-sahasra-nava-køåtra-hala-øaí-íivarttanè-gràma-hiraíy-ànn-àdi-
12 naika-vidha-pradàna-nityaõ Yudhiøòhira iva dharmmajãaõ Pratarddana iva

THIRD PLATE, FIRST SIDE

13 satyavàdè Viøíur=iva Brahmaíyaõ ùrè-Vijaya-Ùiva-Mðgåùavarmma-dharmma-
14 mahàràjaõ bràhmaíàya Atharvvaíikàya Aupagahani-sagî-
15 tràya våda-vådàêga-vidå Piêgalasvàmi-putràya Sarvvasvàminå
16 Kiâunèrilli-gràmam sa-pànèya-pàtaì sa-dakøiíam brahmadåya-

THIRD PLATE, SECOND SIDE

17 samayåna a-bhaòa-pravåùam=antaX-kara-viøòikam=parihðta-
18 paêg-îtkîòam dattavàn(|*) yî=(¸*)syàbhirakøità sa tat=puíya-phala-bhà-
19 g=bhavati || api c=àtra Bhèøma-gèta ùlîkaõ || pórvva-dattàndvi(ttàì dvi)jàtibhyî
20 yatnàd=rakøa Yudhiøòhira(|*) mahèm=mahè-matàì ùråøòha dànàc=chråyî=(¸*)nupàlanam

FOURTH PLATE, FIRST SIDE

21 idaã=ca Ràma-gèta ùlîkaõ || Yàn=èha dànàni purà naråndrair=dda[ttà]ni dharmm=àrtha-yaùa-
22 skaràíi(|*) dharmm=ànurîdhàn=nðpa-gauravàc=ca mayàpy=anujãàta-phalàni tàni || (3||) idaã=ca
23 yî=(¸*)sy-àpaharttà sa paãca-mahà-pàtaka-saìyuktî bhavaty=uktaã=ca(|*) bahubhirv=vasudhà
24 bhuktà ràjabhis=Sagaràdibhiõ(|*) yasya yasya yadà bhómis=tasya tasya tadà phalamiti(lam ||4|| iti ) Kèrttivarå-
25 íà likhità paòòikà |