previous inscriptionnext inscriptionthis king inscriptionsMain page with abbreviations

41. Móäigere, year 5. Móäigere, Tarikere t., Chikmagalur d., Karnataka. In the Kannada Prabha (Kannada daily newspaper on 7-th August, 1983 by A. Sundara); Go, 139-143 (38); GaiK,138-139 (35); CPI, p.13ff. See previous inscription. Verses 1 Àryàgèti, 2-3 Anuøòubh (CPI).

TRANSLATION

 

MAP

 

COMMENTARIES AND VARIANTS

 

INDEX OF PERSONAL NAMES

 

INDEX OF PLACENAMES


Text.

FIRST PLATE, SECOND SIDE
1 Oì svasti || vibhav=àmala-jala-ùètala-niyata-chchhàyà-pramîda-bhàga-vibhàgè
2 jayati jay=aikasthànan=tribhuvana-sakal=àtapatram=iha sad=dharmmaõ ||(1||*)
3 vijaya-Be(Vai)jayantè-vanitàyàõ s=àøòàdaùaka-ràjya-vibhakt-àêgàyàõ

SECOND PLATE, FIRST SIDE

4 hðdaya-gîcar=îchita-svàmitva-subhagasya Kadambànàì ùrè-Kðøíavarmma-dharmma-mahà-
5 ràjasya Mànavya-sagîtrasya aùvamådha-yajãa-yaùîmaya-pratikðtåõ priyanaptà
6 vasumatè-vadhó-maíäana-kutóhal-îdbhóta-Viøíîõ Viøíuvarmma-sàrvvabhaumasya

SECOND PLATE, SECOND SIDE

7 priya-tanayaõ Ràmåya-vaìùa-Himavat=prasóta-jagan=màtð-Gaêgà-garbha-hradàdhiùayana-dig=gajåndraõ
8 yasya prasàdam=upajèvanti prajà-sàkøàtkðtà-Nàbhàgà-pratàpo-¸pi yasya paràkra-
9 ma-rasajãatayà ripu-nðpati-yuvatènàì vadana-kamala-prasàda-sàtatya-hàrè-

THIRD PLATE, FIRST SIDE

10 tyàg-îdayî mitr-àrtthi-jan-åchhà-kumuda-øaíäa-maíäana-piíäa-candr-îdayaõ anåka-ùàstr-àrttha-mèmàì-
11 s-àvadàt-àma(la-ma*)tir-aditi-suta-gabhasti-vistàra-samàhàra-janita-tapanèy-àcala-ùikhara-må-
12 caka-vilambinè-mórtti=cchàyà yam-anuvarttatå parjjanyaõ yaù=ca dharmm=àrttha-kàma-pratyàdåùaõ

THIRD PLATE, SECOND SIDE

13 mau(Và)sav-àbhiøiktas=tadanu Sarvvasåna-mahàràjåna mórddh=àbhiøåkån=àbhyarccitaõ tatas=svaràjya-paãca-
14 må saìvatsarå Pauøe-màså tithau daùamyàì sa ùrèmàn Kadambànàm=mahàràjaõ Siìha-
15 varmma bhagavatàm=arhatàm=àyatanasya pójàrttham Sindaka-viøayå Àsandy-àlórå

FOURTH PLATE, FIRST SIDE

16 Àsandè-taòàkasya dakøiía-pàlyàõ adhastàt ràja-mànåna paãca-nivarttana-màtraì køåtran=dattavàn
17 sarvva-parihàryyam=iti || uktaã=ca || bahubhir=vvasudhà bhuktà ràjabhis=Sagar-àdibhiõ (|*) yasya
18 yasya yadà bhómis=tasya tasya tadà phalam ||(2||*) sva-dattàm=para-dattàì-vvà yî haråta vasu-
19 ndharàm (|*) øaøòi-varøa-sahasràíi narakå pacyatå tu saõ (||*) iti ||